Original

ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः ।नानावर्णविरागाभिर्विबभुः सर्वतो वृताः ॥ ५ ॥

Segmented

ते ध्वजाः संवृताः तेषाम् पताकाभिः समन्ततः नाना वर्ण-विरागाभिः विबभुः सर्वतो वृताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
समन्ततः समन्ततः pos=i
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
विरागाभिः विराग pos=n,g=f,c=3,n=p
विबभुः विभा pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
वृताः वृ pos=va,g=m,c=1,n=p,f=part