Original

काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः ।काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥ ४ ॥

Segmented

काञ्चनाः काञ्चन-आपीडाः काञ्चन-स्रज्-अलंकृताः काञ्चनानि इव शृङ्गाणि काञ्चनस्य महा-गिरेः

Analysis

Word Lemma Parse
काञ्चनाः काञ्चन pos=a,g=m,c=1,n=p
काञ्चन काञ्चन pos=a,comp=y
आपीडाः आपीड pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=a,comp=y
स्रज् स्रज् pos=n,comp=y
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
काञ्चनानि काञ्चन pos=a,g=n,c=1,n=p
इव इव pos=i
शृङ्गाणि शृङ्ग pos=n,g=n,c=1,n=p
काञ्चनस्य काञ्चन pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s