Original

संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने ।महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः ॥ ३८ ॥

Segmented

संवृते नर-सिंहैः तैः कुरूणाम् ऋषभे ऽर्जुने महान् आसीत् समुद्धूतः तस्य सैन्यस्य निस्वनः

Analysis

Word Lemma Parse
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
नर नर pos=n,comp=y
सिंहैः सिंह pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभे ऋषभ pos=n,g=m,c=7,n=s
ऽर्जुने अर्जुन pos=n,g=m,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समुद्धूतः समुद्धू pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
निस्वनः निस्वन pos=n,g=m,c=1,n=s