Original

ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः ।अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥ ३७ ॥

Segmented

ततस् ते ऽपि नर-व्याघ्राः पार्थम् सर्वे महा-रथाः अदृश्यम् समरे चक्रुः सायक-ओघैः समन्ततः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
सायक सायक pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i