Original

तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः ।अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः ॥ ३६ ॥

Segmented

तत्र अर्जुनः महा-राज शरैः मुक्तैः सहस्रशः अदृश्यान् अकरोद् योधान् तावकान् शत्रु-तापनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
सहस्रशः सहस्रशस् pos=i
अदृश्यान् अदृश्य pos=a,g=m,c=2,n=p
अकरोद् कृ pos=v,p=3,n=s,l=lan
योधान् योध pos=n,g=m,c=2,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s