Original

अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः ।जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् ॥ ३५ ॥

Segmented

अशोभत महा-बाहुः गाण्डीवम् विक्षिपन् धनुः जिगीषुः तान् नर-व्याघ्रान् जिघांसुः च जयद्रथम्

Analysis

Word Lemma Parse
अशोभत शुभ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
जिगीषुः जिगीषु pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s