Original

तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः ।यदेको बहुभिः सार्धं समागच्छदभीतवत् ॥ ३४ ॥

Segmented

तत्र अद्भुतम् परम् चक्रे कौन्तेयः कृष्णसारथिः यद् एको बहुभिः सार्धम् समागच्छद् अभीत-वत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
कृष्णसारथिः कृष्णसारथि pos=n,g=m,c=1,n=s
यद् यत् pos=i
एको एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
समागच्छद् समागम् pos=v,p=3,n=s,l=lan
अभीत अभीत pos=a,comp=y
वत् वत् pos=i