Original

तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् ।दुर्योधनमुखानां च पाण्डूनामृषभस्य च ॥ ३३ ॥

Segmented

तेषाम् आसीद् व्यतिक्षेपो गर्जताम् इतरेतरम् दुर्योधन-मुखानाम् च पाण्डूनाम् ऋषभस्य च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
व्यतिक्षेपो व्यतिक्षेप pos=n,g=m,c=1,n=s
गर्जताम् गर्ज् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
मुखानाम् मुख pos=n,g=m,c=6,n=p
pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
pos=i