Original

तवापराधाद्धि नरा निहता बहुधा युधि ।नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ॥ ३२ ॥

Segmented

ते अपराधतः हि नरा निहता बहुधा युधि नाना दिग्भ्यः समाहूताः स हयाः स रथ-द्विपाः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपराधतः अपराध pos=n,g=m,c=5,n=s
हि हि pos=i
नरा नर pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
बहुधा बहुधा pos=i
युधि युध् pos=n,g=f,c=7,n=s
नाना नाना pos=i
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
समाहूताः समाह्वा pos=va,g=m,c=1,n=p,f=part
pos=i
हयाः हय pos=n,g=m,c=1,n=p
pos=i
रथ रथ pos=n,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p