Original

तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः ।गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ॥ ३१ ॥

Segmented

तथा एव धनुः आयच्छत् पार्थः शत्रु-विनाशनः गाण्डीवम् दिव्य-कर्मा तद् राजन् दुर्मन्त्रिते तव

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
आयच्छत् आयम् pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
दिव्य दिव्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s