Original

ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः ।कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परंतपाः ॥ ३० ॥

Segmented

ततस् चित्रा शुभ्राणि सु महान्ति महा-रथाः कार्मुकानि आददुः तूर्णम् अर्जुन-अर्थे परंतपाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चित्रा चित्र pos=a,g=n,c=2,n=p
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
सु सु pos=i
महान्ति महत् pos=a,g=n,c=2,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
कार्मुकानि कार्मुक pos=n,g=n,c=2,n=p
आददुः आदा pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
अर्जुन अर्जुन pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p