Original

तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः ।प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥ ३ ॥

Segmented

प्रत्यदृश्यन्त राज-इन्द्र ज्वलिता इव पावकाः

Analysis

Word Lemma Parse
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ज्वलिता ज्वल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पावकाः पावक pos=n,g=m,c=1,n=p