Original

दशमस्त्वर्जुनस्यासीदेक एव महाकपिः ।अदीप्यतार्जुनो येन हिमवानिव वह्निना ॥ २९ ॥

Segmented

दशमः तु अर्जुनस्य आसीत् एक एव महा-कपिः अदीप्यत अर्जुनः येन हिमवान् इव वह्निना

Analysis

Word Lemma Parse
दशमः दशम pos=a,g=m,c=1,n=s
तु तु pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
अदीप्यत दीप् pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
वह्निना वह्नि pos=n,g=m,c=3,n=s