Original

नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः ।व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः ॥ २८ ॥

Segmented

नवा एते तव वाहिन्याम् उच्छ्रिताः परम-ध्वजाः व्यदीपयन् ते पृतनाम् युग-अन्त-आदित्य-संनिभाः

Analysis

Word Lemma Parse
नवा नवन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
वाहिन्याम् वाहिनी pos=n,g=f,c=7,n=s
उच्छ्रिताः उच्छ्रि pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
व्यदीपयन् विदीपय् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
पृतनाम् पृतना pos=n,g=f,c=2,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p