Original

व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते ।ध्वजेन महता संख्ये कुरूणामृषभस्तदा ॥ २७ ॥

Segmented

व्यभ्राजत भृशम् राजन् पुत्रः ते विशाम् पते ध्वजेन महता संख्ये कुरूणाम् ऋषभः तदा

Analysis

Word Lemma Parse
व्यभ्राजत विभ्राज् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i