Original

नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः ।किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे ॥ २६ ॥

Segmented

नागो मणि-मयः राज्ञो ध्वजः कनक-संवृतः किङ्किणी-शत-संह्रादः भ्राजमानः चित्रे रथ-उत्तमे

Analysis

Word Lemma Parse
नागो नाग pos=n,g=m,c=1,n=s
मणि मणि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s
कनक कनक pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
किङ्किणी किङ्किणी pos=n,comp=y
शत शत pos=n,comp=y
संह्रादः संह्राद pos=n,g=m,c=1,n=s
भ्राजमानः भ्राज् pos=va,g=m,c=1,n=s,f=part
चित्रे चित्र pos=a,g=m,c=7,n=s
रथ रथ pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s