Original

स केतुः शोभयामास सैन्यं ते भरतर्षभ ।यथा श्वेतो महानागो देवराजचमूं तथा ॥ २५ ॥

Segmented

स केतुः शोभयामास सैन्यम् ते भरत-ऋषभ यथा श्वेतो महा-नागः देवराज-चमूम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
केतुः केतु pos=n,g=m,c=1,n=s
शोभयामास शोभय् pos=v,p=3,n=s,l=lit
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यथा यथा pos=i
श्वेतो श्वेत pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
नागः नाग pos=n,g=m,c=1,n=s
देवराज देवराज pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
तथा तथा pos=i