Original

शलस्य तु महाराज राजतो द्विरदो महान् ।केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ॥ २४ ॥

Segmented

शलस्य तु महा-राज राजतो द्विरदो महान् केतुः काञ्चन-चित्र-अङ्गैः मयूरैः उपशोभितः

Analysis

Word Lemma Parse
शलस्य शल pos=n,g=m,c=6,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राजतो राजत pos=a,g=m,c=1,n=s
द्विरदो द्विरद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
केतुः केतु pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
चित्र चित्र pos=a,comp=y
अङ्गैः अङ्ग pos=n,g=m,c=3,n=p
मयूरैः मयूर pos=n,g=m,c=3,n=p
उपशोभितः उपशोभय् pos=va,g=m,c=1,n=s,f=part