Original

स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते ।राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥ २३ ॥

Segmented

स यूपः काञ्चनो राजन् सौमदत्तेः विराजते राजसूये मख-श्रेष्ठे यथा यूपः समुच्छ्रितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यूपः यूप pos=n,g=m,c=1,n=s
काञ्चनो काञ्चन pos=a,g=m,c=1,n=s
राजन् राज् pos=va,g=m,c=1,n=s,f=part
सौमदत्तेः सौमदत्ति pos=n,g=m,c=6,n=s
विराजते विराज् pos=v,p=3,n=s,l=lat
राजसूये राजसूय pos=n,g=m,c=7,n=s
मख मख pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
यथा यथा pos=i
यूपः यूप pos=n,g=m,c=1,n=s
समुच्छ्रितः समुच्छ्रि pos=va,g=m,c=1,n=s,f=part