Original

सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः ।ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ॥ २२ ॥

Segmented

सौमदत्तेः पुनः यूपो यज्ञ-शीलस्य धीमतः ध्वजः सूर्य इव आभाति सोमः च अत्र प्रदृश्यते

Analysis

Word Lemma Parse
सौमदत्तेः सौमदत्ति pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
यूपो यूप pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat