Original

शुशुभे केतुना तेन राजतेन जयद्रथः ।यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ॥ २१ ॥

Segmented

शुशुभे केतुना तेन राजतेन जयद्रथः यथा देवासुरे युद्धे पुरा पूषा स्म शोभते

Analysis

Word Lemma Parse
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
केतुना केतु pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
राजतेन राजत pos=a,g=m,c=3,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पुरा पुरा pos=i
पूषा पूषन् pos=n,g=m,c=1,n=s
स्म स्म pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat