Original

वराहः सिन्धुराजस्य राजतोऽभिविराजते ।ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ॥ २० ॥

Segmented

वराहः सिन्धुराजस्य राजतो ऽभिविराजते ध्वज-अग्रे अलोहित-अर्क-आभः हेम-जाल-परिष्कृतः

Analysis

Word Lemma Parse
वराहः वराह pos=n,g=m,c=1,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
राजतो राज् pos=va,g=m,c=6,n=s,f=part
ऽभिविराजते अभिविराज् pos=v,p=3,n=s,l=lat
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
अलोहित अलोहित pos=a,comp=y
अर्क अर्क pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
जाल जाल pos=n,comp=y
परिष्कृतः परिष्कृ pos=va,g=m,c=1,n=s,f=part