Original

संजय उवाच ।ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् ।रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥ २ ॥

Segmented

संजय उवाच ध्वजान् बहुविध-आकारान् शृणु तेषाम् महात्मनाम् रूपतो वर्णतः च एव नामतः च निबोध मे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
बहुविध बहुविध pos=a,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
रूपतो रूप pos=n,g=n,c=5,n=s
वर्णतः वर्ण pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s