Original

सा सीता भ्राजते तस्य रथमास्थाय मारिष ।सर्वबीजविरूढेव यथा सीता श्रिया वृता ॥ १९ ॥

Segmented

सा सीता भ्राजते तस्य रथम् आस्थाय मारिष सर्व-बीज-विरूढा इव यथा सीता श्रिया वृता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
बीज बीज pos=n,comp=y
विरूढा विरुह् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
यथा यथा pos=i
सीता सीता pos=n,g=f,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
वृता वृ pos=va,g=f,c=1,n=s,f=part