Original

मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव ।सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ॥ १८ ॥

Segmented

मद्र-राजस्य शल्यस्य ध्वज-अग्रे अग्नि-शिखाम् इव सौवर्णीम् प्रतिपश्याम सीताम् अप्रतिमाम् शुभाम्

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i
सौवर्णीम् सौवर्ण pos=a,g=f,c=2,n=s
प्रतिपश्याम प्रतिपश् pos=v,p=1,n=p,l=lot
सीताम् सीता pos=n,g=f,c=2,n=s
अप्रतिमाम् अप्रतिम pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s