Original

तेन तस्य रथो भाति मयूरेण महात्मनः ।यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ॥ १७ ॥

Segmented

तेन तस्य रथो भाति मयूरेण महात्मनः यथा स्कन्दस्य राज-इन्द्र मयूरेण विराजता

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रथो रथ pos=n,g=m,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
मयूरेण मयूर pos=n,g=m,c=3,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
यथा यथा pos=i
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मयूरेण मयूर pos=n,g=m,c=3,n=s
विराजता विराज् pos=va,g=m,c=3,n=s,f=part