Original

मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् ।व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् ॥ १६ ॥

Segmented

मयूरो वृषसेनस्य काञ्चनो मणि-रत्नवत् व्याहरिष्यन्न् इव अतिष्ठत् सेना-अग्रम् अपि शोभयन्

Analysis

Word Lemma Parse
मयूरो मयूर pos=n,g=m,c=1,n=s
वृषसेनस्य वृषसेन pos=n,g=m,c=6,n=s
काञ्चनो काञ्चन pos=a,g=m,c=1,n=s
मणि मणि pos=n,comp=y
रत्नवत् रत्नवत् pos=a,g=m,c=1,n=s
व्याहरिष्यन्न् व्याहृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
सेना सेना pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
शोभयन् शोभय् pos=va,g=m,c=1,n=s,f=part