Original

स तेन भ्राजते राजन्गोवृषेण महारथः ।त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते ॥ १५ ॥

Segmented

स तेन भ्राजते राजन् गो वृषेण महा-रथः त्रिपुर-घ्न-रथः यद्वद् गो वृषेण विराजते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
गो गो pos=i
वृषेण वृष pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
त्रिपुर त्रिपुर pos=n,comp=y
घ्न घ्न pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
यद्वद् यद्वत् pos=i
गो गो pos=i
वृषेण वृष pos=n,g=m,c=3,n=s
विराजते विराज् pos=v,p=3,n=s,l=lat