Original

आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः ।गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ॥ १४ ॥

Segmented

आचार्यस्य च पाण्डूनाम् ब्राह्मणस्य यशस्विनः गो वृषः गौतमस्य आसीत् कृपस्य सु परिष्कृतः

Analysis

Word Lemma Parse
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
गो गो pos=i
वृषः वृष pos=n,g=m,c=1,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कृपस्य कृप pos=n,g=m,c=6,n=s
सु सु pos=i
परिष्कृतः परिष्कृ pos=va,g=m,c=1,n=s,f=part