Original

पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे ।नृत्यतीव रथोपस्थे श्वसनेन समीरितः ॥ १३ ॥

Segmented

पताकी काञ्चन-स्रग्वी ध्वजः कर्णस्य संयुगे नृत्यति इव रथोपस्थे श्वसनेन समीरितः

Analysis

Word Lemma Parse
पताकी पताकिन् pos=a,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
स्रग्वी स्रग्विन् pos=a,g=m,c=1,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
नृत्यति नृत् pos=v,p=3,n=s,l=lat
इव इव pos=i
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
श्वसनेन श्वसन pos=n,g=m,c=3,n=s
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part