Original

हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे ।आहवे खं महाराज ददृशे पूरयन्निव ॥ १२ ॥

Segmented

हस्ति-कक्ष्या पुनः हैमी बभूव आधिरथि ध्वजे आहवे खम् महा-राज ददृशे पूरयन्न् इव

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
कक्ष्या कक्ष्या pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
हैमी हैम pos=a,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
ध्वजे ध्वज pos=n,g=m,c=7,n=s
आहवे आहव pos=n,g=m,c=7,n=s
खम् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
पूरयन्न् पूरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i