Original

काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् ।नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् ॥ ११ ॥

Segmented

काञ्चनम् पवन-उद्धूतम् शक्र-ध्वज-सम-प्रभम् नन्दनम् कौरव-इन्द्राणाम् द्रौणेः लक्षणम् उच्छ्रितम्

Analysis

Word Lemma Parse
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
पवन पवन pos=n,comp=y
उद्धूतम् उद्धू pos=va,g=n,c=1,n=s,f=part
शक्र शक्र pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
नन्दनम् नन्दन pos=a,g=n,c=1,n=s
कौरव कौरव pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=1,n=s,f=part