Original

तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत ।ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ॥ १० ॥

Segmented

तथा एव सिंह-लाङ्गूलम् द्रोणपुत्रस्य भारत ध्वज-अग्रम् समपश्याम बाल-सूर्य-सम-प्रभम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सिंह सिंह pos=n,comp=y
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=2,n=s
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
ध्वज ध्वज pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
समपश्याम संपश् pos=v,p=1,n=p,l=lan
बाल बाल pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s