Original

न नूनं परदुःखेन कश्चिन्म्रियति संजय ।यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये ॥ ९ ॥

Segmented

न नूनम् पर-दुःखेन कश्चिद् म्रियति संजय यत्र द्रोणम् अहम् श्रुत्वा हतम् जीवामि न म्रिये

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
पर पर pos=n,comp=y
दुःखेन दुःख pos=n,g=n,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
म्रियति मृ pos=v,p=3,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्रुत्वा श्रु pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
जीवामि जीव् pos=v,p=1,n=s,l=lat
pos=i
म्रिये मृ pos=v,p=1,n=s,l=lat