Original

अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् ।तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् ॥ ७ ॥

Segmented

अस्त्रम् चतुर्विधम् वीरे यस्मिन्न् आसीत् प्रतिष्ठितम् तम् इषु-अस्त्र-वर-आचार्यम् द्रोणम् शंससि मे हतम्

Analysis

Word Lemma Parse
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
चतुर्विधम् चतुर्विध pos=a,g=n,c=1,n=s
वीरे वीर pos=n,g=m,c=7,n=s
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
इषु इषु pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
वर वर pos=a,comp=y
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
शंससि शंस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part