Original

व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः ।यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥ ६ ॥

Segmented

व्यक्तम् दिष्टम् हि बलवत् पौरुषाद् इति मे मतिः यद् द्रोणो निहतः शूरः पार्षतेन महात्मना

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
हि हि pos=i
बलवत् बलवत् pos=a,g=n,c=1,n=s
पौरुषाद् पौरुष pos=n,g=n,c=5,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
यद् यत् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शूरः शूर pos=n,g=m,c=1,n=s
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s