Original

पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् ।कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥ ५ ॥

Segmented

पाञ्चाल-पुत्रः न्यवधीद् दिष्ट्या स वरम् अच्युतम् कुर्वाणम् दारुणम् कर्म रणे यत्तम् महा-रथम्

Analysis

Word Lemma Parse
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
न्यवधीद् निवध् pos=v,p=3,n=s,l=lun
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
वरम् वर pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
दारुणम् दारुण pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s