Original

क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् ।दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् ॥ ४ ॥

Segmented

क्षिप्र-हस्तम् द्विजश्रेष्ठम् कृतिनम् चित्र-योधिनम् दूर-इषु-पातिनम् दान्तम् अस्त्र-युद्धे च पारगम्

Analysis

Word Lemma Parse
क्षिप्र क्षिप्र pos=a,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
द्विजश्रेष्ठम् द्विजश्रेष्ठ pos=n,g=m,c=2,n=s
कृतिनम् कृतिन् pos=a,g=m,c=2,n=s
चित्र चित्र pos=a,comp=y
योधिनम् योधिन् pos=a,g=m,c=2,n=s
दूर दूर pos=a,comp=y
इषु इषु pos=n,comp=y
पातिनम् पातिन् pos=a,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
पारगम् पारग pos=a,g=m,c=2,n=s