Original

के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥ ३७ ॥

Segmented

के च तत्र तनुम् त्यक्त्वा प्रतीपम् मृत्युम् आव्रजन् द्रोणस्य समरे वीराः के ऽकुर्वन्त पराम् धृतिम्

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
तनुम् तनु pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
प्रतीपम् प्रतीप pos=a,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आव्रजन् आव्रज् pos=v,p=3,n=p,l=lan
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
वीराः वीर pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
ऽकुर्वन्त कृ pos=v,p=3,n=p,l=lan
पराम् पर pos=n,g=f,c=2,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s