Original

केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः ।पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥ ३६ ॥

Segmented

के ऽरक्षन् दक्षिणम् चक्रम् सव्यम् के च महात्मनः पुरस्तात् के च वीरस्य युध्यमानस्य संयुगे

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
ऽरक्षन् रक्ष् pos=v,p=3,n=p,l=lan
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
सव्यम् सव्य pos=a,g=n,c=2,n=s
के pos=n,g=m,c=1,n=p
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पुरस्तात् पुरस्तात् pos=i
के pos=n,g=m,c=1,n=p
pos=i
वीरस्य वीर pos=n,g=m,c=6,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s