Original

नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् ।कथं संजय दुर्धर्षमनाधृष्ययशोबलम् ॥ ३५ ॥

Segmented

न अहम् मृष्ये हतम् द्रोणम् सिंह-द्विरद-विक्रमम् कथम् संजय दुर्धर्षम् अनाधृष्य-यशः-बलम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
मृष्ये मृष् pos=v,p=1,n=s,l=lat
हतम् हन् pos=va,g=m,c=2,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
द्विरद द्विरद pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
संजय संजय pos=n,g=m,c=8,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
अनाधृष्य अनाधृष्य pos=a,comp=y
यशः यशस् pos=n,comp=y
बलम् बल pos=n,g=m,c=2,n=s