Original

यं द्वौ न जहतः शब्दौ जीवमानं कदाचन ।ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् ॥ ३४ ॥

Segmented

यम् द्वौ न जहतः शब्दौ जीवमानम् कदाचन ब्राह्मः च वेद-कामानाम् ज्या-घोषः च धनुर्भृताम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
pos=i
जहतः हा pos=v,p=3,n=d,l=lat
शब्दौ शब्द pos=n,g=m,c=1,n=d
जीवमानम् जीव् pos=va,g=m,c=2,n=s,f=part
कदाचन कदाचन pos=i
ब्राह्मः ब्राह्म pos=a,g=m,c=1,n=s
pos=i
वेद वेद pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
ज्या ज्या pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
धनुर्भृताम् धनुर्भृत् pos=n,g=m,c=6,n=p