Original

क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः ।न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति ॥ ३३ ॥

Segmented

क्षिप्र-हस्तः च बलवान् दृढधन्वा अरिमर्दनः न यस्य जीवित-आकाङ्क्षी विषयम् प्राप्य जीवति

Analysis

Word Lemma Parse
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
दृढधन्वा दृढधन्वन् pos=n,g=m,c=1,n=s
अरिमर्दनः अरिमर्दन pos=n,g=m,c=1,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
जीवित जीवित pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
जीवति जीव् pos=v,p=3,n=s,l=lat