Original

दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः ।स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥ ३२ ॥

Segmented

दिवि शक्र इव श्रेष्ठो महा-सत्त्वः महा-बलः स कथम् निहतः पार्थैः क्षुद्र-मत्स्यैः यथा तिमिः

Analysis

Word Lemma Parse
दिवि दिव् pos=n,g=,c=7,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पार्थैः पार्थ pos=n,g=m,c=3,n=p
क्षुद्र क्षुद्र pos=a,comp=y
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
यथा यथा pos=i
तिमिः तिमि pos=n,g=m,c=1,n=s