Original

यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः ।स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम् ॥ ३१ ॥

Segmented

यस्य कर्म अनुजीवन्ति लोके सर्व-धनुर्भृत् स सत्य-संधः सुकृती श्री-कामैः निहतः कथम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अनुजीवन्ति अनुजीव् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
धनुर्भृत् धनुर्भृत् pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
सुकृती सुकृतिन् pos=a,g=m,c=1,n=s
श्री श्री pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i