Original

अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया ।अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् ॥ ३० ॥

Segmented

अमर्षणो मर्षितवान् क्लिश्यमानः सदा मया अन् अर्हन् कौन्तेयः कर्मणः तस्य तत् फलम्

Analysis

Word Lemma Parse
अमर्षणो अमर्षण pos=a,g=m,c=1,n=s
मर्षितवान् मर्षय् pos=va,g=m,c=1,n=s,f=part
क्लिश्यमानः क्लिश् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
मया मद् pos=n,g=,c=3,n=s
अन् अन् pos=i
अर्हन् अर्ह् pos=va,g=m,c=1,n=s,f=part
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s