Original

कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् ।किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः ॥ ३ ॥

Segmented

कथम् नु पार्षतः तात शत्रुभिः दुष्प्रधर्षणम् किरन्तम् इषु-संघातान् रुक्म-पुङ्खान् अनेकशः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
दुष्प्रधर्षणम् दुष्प्रधर्षण pos=a,g=m,c=2,n=s
किरन्तम् कृ pos=va,g=m,c=2,n=s,f=part
इषु इषु pos=n,comp=y
संघातान् संघात pos=n,g=m,c=2,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
अनेकशः अनेकशस् pos=i