Original

योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् ।ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ।स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥ २९ ॥

Segmented

यो ऽधीत्य चतुरो वेदान् सर्वान् आख्यान-पञ्चमान् ब्राह्मणानाम् प्रतिष्ठा आसीत् स्रोतसाम् इव सागरः स कथम् ब्राह्मणो वृद्धः शस्त्रेण वधम् आप्तवान्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽधीत्य अधी pos=vi
चतुरो चतुर् pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आख्यान आख्यान pos=n,comp=y
पञ्चमान् पञ्चम pos=a,g=m,c=2,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
स्रोतसाम् स्रोतस् pos=n,g=n,c=6,n=p
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
वधम् वध pos=n,g=m,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part