Original

व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा ।कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥ २८ ॥

Segmented

व्याकुलीकृतम् आचार्यम् पिपीलैः उरगम् यथा कर्मणि असुकरे सक्तम् जघान इति मतिः मम

Analysis

Word Lemma Parse
व्याकुलीकृतम् व्याकुलीकृ pos=va,g=m,c=2,n=s,f=part
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
पिपीलैः पिपील pos=n,g=m,c=3,n=p
उरगम् उरग pos=n,g=m,c=2,n=s
यथा यथा pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
असुकरे असुकर pos=a,g=n,c=7,n=s
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s