Original

तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः ।केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः ॥ २७ ॥

Segmented

तैः वृतः सर्वतः शूरैः पाञ्चाल्य-अपसदः ततस् केकयैः चेदि-कारूषैः मत्स्यैः अन्यैः च भूमिपैः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सर्वतः सर्वतस् pos=i
शूरैः शूर pos=n,g=m,c=3,n=p
पाञ्चाल्य पाञ्चाल्य pos=a,comp=y
अपसदः अपसद pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
केकयैः केकय pos=n,g=m,c=3,n=p
चेदि चेदि pos=n,comp=y
कारूषैः कारूष pos=n,g=m,c=3,n=p
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
भूमिपैः भूमिप pos=n,g=m,c=3,n=p